हमारा फेसबुक पेज लाईक करें.[fblike]

इस प्रकार संपूर्ण इन्द्रियों का न्यास करके नीचे लिखे मंत्र से भगवान सूर्य का ध्यान एवं नमस्कार करना चाहिए-

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्।

आदित्यहृदय स्तोत्र

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।

रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम्।।1।।

दैवतैश्च समागम्य द्रष्टुम् अभ्यागतो रणम्।

उपगम्या ब्रवीद् राम अगस्त्यो भगवांस्तदा।।2।।

राम राम महाबाहो श्रृणु गुह्यं सनातनम्।

येन सर्वानरीन् वत्स समरे विजयिष्यसे।।3।।

आदित्य हृदयं पुण्यं सर्वशत्रु विनाशनम्।

जयावहं जपं नित्यम् अक्षयं परमं शिवम्।।4।।

सर्वमंगल मांगल्यं सर्वपाप प्रणाशनम्।

चिन्ता शोक प्रशमनम आयुर्वधनम् उत्तमं।।5।।

रश्मिमन्तं समुद्यन्तं देवासुर नमस्कृतम्।

पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्।।6।।

सर्वदेवतामको ह्येष तेजस्वी रश्मि भावनः।

एष देवासुर गणाँल्लोकान् पाति गभस्तिभिः।।7।।

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।

महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः।।8।।

पितरो वसवः साध्या अश्विनौ मरुतो मनुः।

वायुर्वन्हिः प्रजाः प्राण ऋतुकर्ता प्रभाकरः।।9।।

आदित्यः सविता सूर्यः खगः पूषा गर्भास्तिमान्।

सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः।।10।।

शेष अगले पेज पर. नीचे पेज नंबर पर क्लिक करें.

LEAVE A REPLY

Please enter your comment!
Please enter your name here